| Singular | Dual | Plural |
Nominative |
अगस्तीया
agastīyā
|
अगस्तीये
agastīye
|
अगस्तीयाः
agastīyāḥ
|
Vocative |
अगस्तीये
agastīye
|
अगस्तीये
agastīye
|
अगस्तीयाः
agastīyāḥ
|
Accusative |
अगस्तीयाम्
agastīyām
|
अगस्तीये
agastīye
|
अगस्तीयाः
agastīyāḥ
|
Instrumental |
अगस्तीयया
agastīyayā
|
अगस्तीयाभ्याम्
agastīyābhyām
|
अगस्तीयाभिः
agastīyābhiḥ
|
Dative |
अगस्तीयायै
agastīyāyai
|
अगस्तीयाभ्याम्
agastīyābhyām
|
अगस्तीयाभ्यः
agastīyābhyaḥ
|
Ablative |
अगस्तीयायाः
agastīyāyāḥ
|
अगस्तीयाभ्याम्
agastīyābhyām
|
अगस्तीयाभ्यः
agastīyābhyaḥ
|
Genitive |
अगस्तीयायाः
agastīyāyāḥ
|
अगस्तीययोः
agastīyayoḥ
|
अगस्तीयानाम्
agastīyānām
|
Locative |
अगस्तीयायाम्
agastīyāyām
|
अगस्तीययोः
agastīyayoḥ
|
अगस्तीयासु
agastīyāsu
|