Sanskrit tools

Sanskrit declension


Declension of अगस्तीया agastīyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगस्तीया agastīyā
अगस्तीये agastīye
अगस्तीयाः agastīyāḥ
Vocative अगस्तीये agastīye
अगस्तीये agastīye
अगस्तीयाः agastīyāḥ
Accusative अगस्तीयाम् agastīyām
अगस्तीये agastīye
अगस्तीयाः agastīyāḥ
Instrumental अगस्तीयया agastīyayā
अगस्तीयाभ्याम् agastīyābhyām
अगस्तीयाभिः agastīyābhiḥ
Dative अगस्तीयायै agastīyāyai
अगस्तीयाभ्याम् agastīyābhyām
अगस्तीयाभ्यः agastīyābhyaḥ
Ablative अगस्तीयायाः agastīyāyāḥ
अगस्तीयाभ्याम् agastīyābhyām
अगस्तीयाभ्यः agastīyābhyaḥ
Genitive अगस्तीयायाः agastīyāyāḥ
अगस्तीययोः agastīyayoḥ
अगस्तीयानाम् agastīyānām
Locative अगस्तीयायाम् agastīyāyām
अगस्तीययोः agastīyayoḥ
अगस्तीयासु agastīyāsu