Singular | Dual | Plural | |
Nominative |
अन्धाहिः
andhāhiḥ |
अन्धाही
andhāhī |
अन्धाहयः
andhāhayaḥ |
Vocative |
अन्धाहे
andhāhe |
अन्धाही
andhāhī |
अन्धाहयः
andhāhayaḥ |
Accusative |
अन्धाहिम्
andhāhim |
अन्धाही
andhāhī |
अन्धाहीः
andhāhīḥ |
Instrumental |
अन्धाह्या
andhāhyā |
अन्धाहिभ्याम्
andhāhibhyām |
अन्धाहिभिः
andhāhibhiḥ |
Dative |
अन्धाहये
andhāhaye अन्धाह्यै andhāhyai |
अन्धाहिभ्याम्
andhāhibhyām |
अन्धाहिभ्यः
andhāhibhyaḥ |
Ablative |
अन्धाहेः
andhāheḥ अन्धाह्याः andhāhyāḥ |
अन्धाहिभ्याम्
andhāhibhyām |
अन्धाहिभ्यः
andhāhibhyaḥ |
Genitive |
अन्धाहेः
andhāheḥ अन्धाह्याः andhāhyāḥ |
अन्धाह्योः
andhāhyoḥ |
अन्धाहीनाम्
andhāhīnām |
Locative |
अन्धाहौ
andhāhau अन्धाह्याम् andhāhyām |
अन्धाह्योः
andhāhyoḥ |
अन्धाहिषु
andhāhiṣu |