| Singular | Dual | Plural |
Nominative |
अन्धीकृता
andhīkṛtā
|
अन्धीकृते
andhīkṛte
|
अन्धीकृताः
andhīkṛtāḥ
|
Vocative |
अन्धीकृते
andhīkṛte
|
अन्धीकृते
andhīkṛte
|
अन्धीकृताः
andhīkṛtāḥ
|
Accusative |
अन्धीकृताम्
andhīkṛtām
|
अन्धीकृते
andhīkṛte
|
अन्धीकृताः
andhīkṛtāḥ
|
Instrumental |
अन्धीकृतया
andhīkṛtayā
|
अन्धीकृताभ्याम्
andhīkṛtābhyām
|
अन्धीकृताभिः
andhīkṛtābhiḥ
|
Dative |
अन्धीकृतायै
andhīkṛtāyai
|
अन्धीकृताभ्याम्
andhīkṛtābhyām
|
अन्धीकृताभ्यः
andhīkṛtābhyaḥ
|
Ablative |
अन्धीकृतायाः
andhīkṛtāyāḥ
|
अन्धीकृताभ्याम्
andhīkṛtābhyām
|
अन्धीकृताभ्यः
andhīkṛtābhyaḥ
|
Genitive |
अन्धीकृतायाः
andhīkṛtāyāḥ
|
अन्धीकृतयोः
andhīkṛtayoḥ
|
अन्धीकृतानाम्
andhīkṛtānām
|
Locative |
अन्धीकृतायाम्
andhīkṛtāyām
|
अन्धीकृतयोः
andhīkṛtayoḥ
|
अन्धीकृतासु
andhīkṛtāsu
|