| Singular | Dual | Plural |
Nominative |
अन्धीकृतम्
andhīkṛtam
|
अन्धीकृते
andhīkṛte
|
अन्धीकृतानि
andhīkṛtāni
|
Vocative |
अन्धीकृत
andhīkṛta
|
अन्धीकृते
andhīkṛte
|
अन्धीकृतानि
andhīkṛtāni
|
Accusative |
अन्धीकृतम्
andhīkṛtam
|
अन्धीकृते
andhīkṛte
|
अन्धीकृतानि
andhīkṛtāni
|
Instrumental |
अन्धीकृतेन
andhīkṛtena
|
अन्धीकृताभ्याम्
andhīkṛtābhyām
|
अन्धीकृतैः
andhīkṛtaiḥ
|
Dative |
अन्धीकृताय
andhīkṛtāya
|
अन्धीकृताभ्याम्
andhīkṛtābhyām
|
अन्धीकृतेभ्यः
andhīkṛtebhyaḥ
|
Ablative |
अन्धीकृतात्
andhīkṛtāt
|
अन्धीकृताभ्याम्
andhīkṛtābhyām
|
अन्धीकृतेभ्यः
andhīkṛtebhyaḥ
|
Genitive |
अन्धीकृतस्य
andhīkṛtasya
|
अन्धीकृतयोः
andhīkṛtayoḥ
|
अन्धीकृतानाम्
andhīkṛtānām
|
Locative |
अन्धीकृते
andhīkṛte
|
अन्धीकृतयोः
andhīkṛtayoḥ
|
अन्धीकृतेषु
andhīkṛteṣu
|