Sanskrit tools

Sanskrit declension


Declension of अन्धीकृतात्मा andhīkṛtātmā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्धीकृतात्मा andhīkṛtātmā
अन्धीकृतात्मे andhīkṛtātme
अन्धीकृतात्माः andhīkṛtātmāḥ
Vocative अन्धीकृतात्मे andhīkṛtātme
अन्धीकृतात्मे andhīkṛtātme
अन्धीकृतात्माः andhīkṛtātmāḥ
Accusative अन्धीकृतात्माम् andhīkṛtātmām
अन्धीकृतात्मे andhīkṛtātme
अन्धीकृतात्माः andhīkṛtātmāḥ
Instrumental अन्धीकृतात्मया andhīkṛtātmayā
अन्धीकृतात्माभ्याम् andhīkṛtātmābhyām
अन्धीकृतात्माभिः andhīkṛtātmābhiḥ
Dative अन्धीकृतात्मायै andhīkṛtātmāyai
अन्धीकृतात्माभ्याम् andhīkṛtātmābhyām
अन्धीकृतात्माभ्यः andhīkṛtātmābhyaḥ
Ablative अन्धीकृतात्मायाः andhīkṛtātmāyāḥ
अन्धीकृतात्माभ्याम् andhīkṛtātmābhyām
अन्धीकृतात्माभ्यः andhīkṛtātmābhyaḥ
Genitive अन्धीकृतात्मायाः andhīkṛtātmāyāḥ
अन्धीकृतात्मयोः andhīkṛtātmayoḥ
अन्धीकृतात्मानाम् andhīkṛtātmānām
Locative अन्धीकृतात्मायाम् andhīkṛtātmāyām
अन्धीकृतात्मयोः andhīkṛtātmayoḥ
अन्धीकृतात्मासु andhīkṛtātmāsu