| Singular | Dual | Plural |
Nominative |
अन्धीकृतात्मा
andhīkṛtātmā
|
अन्धीकृतात्मे
andhīkṛtātme
|
अन्धीकृतात्माः
andhīkṛtātmāḥ
|
Vocative |
अन्धीकृतात्मे
andhīkṛtātme
|
अन्धीकृतात्मे
andhīkṛtātme
|
अन्धीकृतात्माः
andhīkṛtātmāḥ
|
Accusative |
अन्धीकृतात्माम्
andhīkṛtātmām
|
अन्धीकृतात्मे
andhīkṛtātme
|
अन्धीकृतात्माः
andhīkṛtātmāḥ
|
Instrumental |
अन्धीकृतात्मया
andhīkṛtātmayā
|
अन्धीकृतात्माभ्याम्
andhīkṛtātmābhyām
|
अन्धीकृतात्माभिः
andhīkṛtātmābhiḥ
|
Dative |
अन्धीकृतात्मायै
andhīkṛtātmāyai
|
अन्धीकृतात्माभ्याम्
andhīkṛtātmābhyām
|
अन्धीकृतात्माभ्यः
andhīkṛtātmābhyaḥ
|
Ablative |
अन्धीकृतात्मायाः
andhīkṛtātmāyāḥ
|
अन्धीकृतात्माभ्याम्
andhīkṛtātmābhyām
|
अन्धीकृतात्माभ्यः
andhīkṛtātmābhyaḥ
|
Genitive |
अन्धीकृतात्मायाः
andhīkṛtātmāyāḥ
|
अन्धीकृतात्मयोः
andhīkṛtātmayoḥ
|
अन्धीकृतात्मानाम्
andhīkṛtātmānām
|
Locative |
अन्धीकृतात्मायाम्
andhīkṛtātmāyām
|
अन्धीकृतात्मयोः
andhīkṛtātmayoḥ
|
अन्धीकृतात्मासु
andhīkṛtātmāsu
|