Sanskrit tools

Sanskrit declension


Declension of निःस्पृहा niḥspṛhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative निःस्पृहा niḥspṛhā
निःस्पृहे niḥspṛhe
निःस्पृहाः niḥspṛhāḥ
Vocative निःस्पृहे niḥspṛhe
निःस्पृहे niḥspṛhe
निःस्पृहाः niḥspṛhāḥ
Accusative निःस्पृहाम् niḥspṛhām
निःस्पृहे niḥspṛhe
निःस्पृहाः niḥspṛhāḥ
Instrumental निःस्पृहया niḥspṛhayā
निःस्पृहाभ्याम् niḥspṛhābhyām
निःस्पृहाभिः niḥspṛhābhiḥ
Dative निःस्पृहायै niḥspṛhāyai
निःस्पृहाभ्याम् niḥspṛhābhyām
निःस्पृहाभ्यः niḥspṛhābhyaḥ
Ablative निःस्पृहायाः niḥspṛhāyāḥ
निःस्पृहाभ्याम् niḥspṛhābhyām
निःस्पृहाभ्यः niḥspṛhābhyaḥ
Genitive निःस्पृहायाः niḥspṛhāyāḥ
निःस्पृहयोः niḥspṛhayoḥ
निःस्पृहाणाम् niḥspṛhāṇām
Locative निःस्पृहायाम् niḥspṛhāyām
निःस्पृहयोः niḥspṛhayoḥ
निःस्पृहासु niḥspṛhāsu