Singular | Dual | Plural | |
Nominative |
अन्धीगुः
andhīguḥ |
अन्धीगू
andhīgū |
अन्धीगवः
andhīgavaḥ |
Vocative |
अन्धीगो
andhīgo |
अन्धीगू
andhīgū |
अन्धीगवः
andhīgavaḥ |
Accusative |
अन्धीगुम्
andhīgum |
अन्धीगू
andhīgū |
अन्धीगून्
andhīgūn |
Instrumental |
अन्धीगुना
andhīgunā |
अन्धीगुभ्याम्
andhīgubhyām |
अन्धीगुभिः
andhīgubhiḥ |
Dative |
अन्धीगवे
andhīgave |
अन्धीगुभ्याम्
andhīgubhyām |
अन्धीगुभ्यः
andhīgubhyaḥ |
Ablative |
अन्धीगोः
andhīgoḥ |
अन्धीगुभ्याम्
andhīgubhyām |
अन्धीगुभ्यः
andhīgubhyaḥ |
Genitive |
अन्धीगोः
andhīgoḥ |
अन्धीग्वोः
andhīgvoḥ |
अन्धीगूनाम्
andhīgūnām |
Locative |
अन्धीगौ
andhīgau |
अन्धीग्वोः
andhīgvoḥ |
अन्धीगुषु
andhīguṣu |