Sanskrit tools

Sanskrit declension


Declension of अन्धीभूत andhībhūta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्धीभूतः andhībhūtaḥ
अन्धीभूतौ andhībhūtau
अन्धीभूताः andhībhūtāḥ
Vocative अन्धीभूत andhībhūta
अन्धीभूतौ andhībhūtau
अन्धीभूताः andhībhūtāḥ
Accusative अन्धीभूतम् andhībhūtam
अन्धीभूतौ andhībhūtau
अन्धीभूतान् andhībhūtān
Instrumental अन्धीभूतेन andhībhūtena
अन्धीभूताभ्याम् andhībhūtābhyām
अन्धीभूतैः andhībhūtaiḥ
Dative अन्धीभूताय andhībhūtāya
अन्धीभूताभ्याम् andhībhūtābhyām
अन्धीभूतेभ्यः andhībhūtebhyaḥ
Ablative अन्धीभूतात् andhībhūtāt
अन्धीभूताभ्याम् andhībhūtābhyām
अन्धीभूतेभ्यः andhībhūtebhyaḥ
Genitive अन्धीभूतस्य andhībhūtasya
अन्धीभूतयोः andhībhūtayoḥ
अन्धीभूतानाम् andhībhūtānām
Locative अन्धीभूते andhībhūte
अन्धीभूतयोः andhībhūtayoḥ
अन्धीभूतेषु andhībhūteṣu