| Singular | Dual | Plural |
Nominative |
अन्धीभूता
andhībhūtā
|
अन्धीभूते
andhībhūte
|
अन्धीभूताः
andhībhūtāḥ
|
Vocative |
अन्धीभूते
andhībhūte
|
अन्धीभूते
andhībhūte
|
अन्धीभूताः
andhībhūtāḥ
|
Accusative |
अन्धीभूताम्
andhībhūtām
|
अन्धीभूते
andhībhūte
|
अन्धीभूताः
andhībhūtāḥ
|
Instrumental |
अन्धीभूतया
andhībhūtayā
|
अन्धीभूताभ्याम्
andhībhūtābhyām
|
अन्धीभूताभिः
andhībhūtābhiḥ
|
Dative |
अन्धीभूतायै
andhībhūtāyai
|
अन्धीभूताभ्याम्
andhībhūtābhyām
|
अन्धीभूताभ्यः
andhībhūtābhyaḥ
|
Ablative |
अन्धीभूतायाः
andhībhūtāyāḥ
|
अन्धीभूताभ्याम्
andhībhūtābhyām
|
अन्धीभूताभ्यः
andhībhūtābhyaḥ
|
Genitive |
अन्धीभूतायाः
andhībhūtāyāḥ
|
अन्धीभूतयोः
andhībhūtayoḥ
|
अन्धीभूतानाम्
andhībhūtānām
|
Locative |
अन्धीभूतायाम्
andhībhūtāyām
|
अन्धीभूतयोः
andhībhūtayoḥ
|
अन्धीभूतासु
andhībhūtāsu
|