Sanskrit tools

Sanskrit declension


Declension of अन्धीभूता andhībhūtā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्धीभूता andhībhūtā
अन्धीभूते andhībhūte
अन्धीभूताः andhībhūtāḥ
Vocative अन्धीभूते andhībhūte
अन्धीभूते andhībhūte
अन्धीभूताः andhībhūtāḥ
Accusative अन्धीभूताम् andhībhūtām
अन्धीभूते andhībhūte
अन्धीभूताः andhībhūtāḥ
Instrumental अन्धीभूतया andhībhūtayā
अन्धीभूताभ्याम् andhībhūtābhyām
अन्धीभूताभिः andhībhūtābhiḥ
Dative अन्धीभूतायै andhībhūtāyai
अन्धीभूताभ्याम् andhībhūtābhyām
अन्धीभूताभ्यः andhībhūtābhyaḥ
Ablative अन्धीभूतायाः andhībhūtāyāḥ
अन्धीभूताभ्याम् andhībhūtābhyām
अन्धीभूताभ्यः andhībhūtābhyaḥ
Genitive अन्धीभूतायाः andhībhūtāyāḥ
अन्धीभूतयोः andhībhūtayoḥ
अन्धीभूतानाम् andhībhūtānām
Locative अन्धीभूतायाम् andhībhūtāyām
अन्धीभूतयोः andhībhūtayoḥ
अन्धीभूतासु andhībhūtāsu