| Singular | Dual | Plural |
Nominative |
अन्धीभूतम्
andhībhūtam
|
अन्धीभूते
andhībhūte
|
अन्धीभूतानि
andhībhūtāni
|
Vocative |
अन्धीभूत
andhībhūta
|
अन्धीभूते
andhībhūte
|
अन्धीभूतानि
andhībhūtāni
|
Accusative |
अन्धीभूतम्
andhībhūtam
|
अन्धीभूते
andhībhūte
|
अन्धीभूतानि
andhībhūtāni
|
Instrumental |
अन्धीभूतेन
andhībhūtena
|
अन्धीभूताभ्याम्
andhībhūtābhyām
|
अन्धीभूतैः
andhībhūtaiḥ
|
Dative |
अन्धीभूताय
andhībhūtāya
|
अन्धीभूताभ्याम्
andhībhūtābhyām
|
अन्धीभूतेभ्यः
andhībhūtebhyaḥ
|
Ablative |
अन्धीभूतात्
andhībhūtāt
|
अन्धीभूताभ्याम्
andhībhūtābhyām
|
अन्धीभूतेभ्यः
andhībhūtebhyaḥ
|
Genitive |
अन्धीभूतस्य
andhībhūtasya
|
अन्धीभूतयोः
andhībhūtayoḥ
|
अन्धीभूतानाम्
andhībhūtānām
|
Locative |
अन्धीभूते
andhībhūte
|
अन्धीभूतयोः
andhībhūtayoḥ
|
अन्धीभूतेषु
andhībhūteṣu
|