Singular | Dual | Plural | |
Nominative |
अन्धका
andhakā |
अन्धके
andhake |
अन्धकाः
andhakāḥ |
Vocative |
अन्धके
andhake |
अन्धके
andhake |
अन्धकाः
andhakāḥ |
Accusative |
अन्धकाम्
andhakām |
अन्धके
andhake |
अन्धकाः
andhakāḥ |
Instrumental |
अन्धकया
andhakayā |
अन्धकाभ्याम्
andhakābhyām |
अन्धकाभिः
andhakābhiḥ |
Dative |
अन्धकायै
andhakāyai |
अन्धकाभ्याम्
andhakābhyām |
अन्धकाभ्यः
andhakābhyaḥ |
Ablative |
अन्धकायाः
andhakāyāḥ |
अन्धकाभ्याम्
andhakābhyām |
अन्धकाभ्यः
andhakābhyaḥ |
Genitive |
अन्धकायाः
andhakāyāḥ |
अन्धकयोः
andhakayoḥ |
अन्धकानाम्
andhakānām |
Locative |
अन्धकायाम्
andhakāyām |
अन्धकयोः
andhakayoḥ |
अन्धकासु
andhakāsu |