Sanskrit tools

Sanskrit declension


Declension of अन्धका andhakā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्धका andhakā
अन्धके andhake
अन्धकाः andhakāḥ
Vocative अन्धके andhake
अन्धके andhake
अन्धकाः andhakāḥ
Accusative अन्धकाम् andhakām
अन्धके andhake
अन्धकाः andhakāḥ
Instrumental अन्धकया andhakayā
अन्धकाभ्याम् andhakābhyām
अन्धकाभिः andhakābhiḥ
Dative अन्धकायै andhakāyai
अन्धकाभ्याम् andhakābhyām
अन्धकाभ्यः andhakābhyaḥ
Ablative अन्धकायाः andhakāyāḥ
अन्धकाभ्याम् andhakābhyām
अन्धकाभ्यः andhakābhyaḥ
Genitive अन्धकायाः andhakāyāḥ
अन्धकयोः andhakayoḥ
अन्धकानाम् andhakānām
Locative अन्धकायाम् andhakāyām
अन्धकयोः andhakayoḥ
अन्धकासु andhakāsu