Sanskrit tools

Sanskrit declension


Declension of निरङ्गुष्ठ niraṅguṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative निरङ्गुष्ठम् niraṅguṣṭham
निरङ्गुष्ठे niraṅguṣṭhe
निरङ्गुष्ठानि niraṅguṣṭhāni
Vocative निरङ्गुष्ठ niraṅguṣṭha
निरङ्गुष्ठे niraṅguṣṭhe
निरङ्गुष्ठानि niraṅguṣṭhāni
Accusative निरङ्गुष्ठम् niraṅguṣṭham
निरङ्गुष्ठे niraṅguṣṭhe
निरङ्गुष्ठानि niraṅguṣṭhāni
Instrumental निरङ्गुष्ठेन niraṅguṣṭhena
निरङ्गुष्ठाभ्याम् niraṅguṣṭhābhyām
निरङ्गुष्ठैः niraṅguṣṭhaiḥ
Dative निरङ्गुष्ठाय niraṅguṣṭhāya
निरङ्गुष्ठाभ्याम् niraṅguṣṭhābhyām
निरङ्गुष्ठेभ्यः niraṅguṣṭhebhyaḥ
Ablative निरङ्गुष्ठात् niraṅguṣṭhāt
निरङ्गुष्ठाभ्याम् niraṅguṣṭhābhyām
निरङ्गुष्ठेभ्यः niraṅguṣṭhebhyaḥ
Genitive निरङ्गुष्ठस्य niraṅguṣṭhasya
निरङ्गुष्ठयोः niraṅguṣṭhayoḥ
निरङ्गुष्ठानाम् niraṅguṣṭhānām
Locative निरङ्गुष्ठे niraṅguṣṭhe
निरङ्गुष्ठयोः niraṅguṣṭhayoḥ
निरङ्गुष्ठेषु niraṅguṣṭheṣu