| Singular | Dual | Plural |
Nominative |
अन्धकवृष्णिः
andhakavṛṣṇiḥ
|
अन्धकवृष्णी
andhakavṛṣṇī
|
अन्धकवृष्णयः
andhakavṛṣṇayaḥ
|
Vocative |
अन्धकवृष्णे
andhakavṛṣṇe
|
अन्धकवृष्णी
andhakavṛṣṇī
|
अन्धकवृष्णयः
andhakavṛṣṇayaḥ
|
Accusative |
अन्धकवृष्णिम्
andhakavṛṣṇim
|
अन्धकवृष्णी
andhakavṛṣṇī
|
अन्धकवृष्णीन्
andhakavṛṣṇīn
|
Instrumental |
अन्धकवृष्णिना
andhakavṛṣṇinā
|
अन्धकवृष्णिभ्याम्
andhakavṛṣṇibhyām
|
अन्धकवृष्णिभिः
andhakavṛṣṇibhiḥ
|
Dative |
अन्धकवृष्णये
andhakavṛṣṇaye
|
अन्धकवृष्णिभ्याम्
andhakavṛṣṇibhyām
|
अन्धकवृष्णिभ्यः
andhakavṛṣṇibhyaḥ
|
Ablative |
अन्धकवृष्णेः
andhakavṛṣṇeḥ
|
अन्धकवृष्णिभ्याम्
andhakavṛṣṇibhyām
|
अन्धकवृष्णिभ्यः
andhakavṛṣṇibhyaḥ
|
Genitive |
अन्धकवृष्णेः
andhakavṛṣṇeḥ
|
अन्धकवृष्ण्योः
andhakavṛṣṇyoḥ
|
अन्धकवृष्णीनाम्
andhakavṛṣṇīnām
|
Locative |
अन्धकवृष्णौ
andhakavṛṣṇau
|
अन्धकवृष्ण्योः
andhakavṛṣṇyoḥ
|
अन्धकवृष्णिषु
andhakavṛṣṇiṣu
|