Sanskrit tools

Sanskrit declension


Declension of अन्धकवृष्णि andhakavṛṣṇi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्धकवृष्णिः andhakavṛṣṇiḥ
अन्धकवृष्णी andhakavṛṣṇī
अन्धकवृष्णयः andhakavṛṣṇayaḥ
Vocative अन्धकवृष्णे andhakavṛṣṇe
अन्धकवृष्णी andhakavṛṣṇī
अन्धकवृष्णयः andhakavṛṣṇayaḥ
Accusative अन्धकवृष्णिम् andhakavṛṣṇim
अन्धकवृष्णी andhakavṛṣṇī
अन्धकवृष्णीन् andhakavṛṣṇīn
Instrumental अन्धकवृष्णिना andhakavṛṣṇinā
अन्धकवृष्णिभ्याम् andhakavṛṣṇibhyām
अन्धकवृष्णिभिः andhakavṛṣṇibhiḥ
Dative अन्धकवृष्णये andhakavṛṣṇaye
अन्धकवृष्णिभ्याम् andhakavṛṣṇibhyām
अन्धकवृष्णिभ्यः andhakavṛṣṇibhyaḥ
Ablative अन्धकवृष्णेः andhakavṛṣṇeḥ
अन्धकवृष्णिभ्याम् andhakavṛṣṇibhyām
अन्धकवृष्णिभ्यः andhakavṛṣṇibhyaḥ
Genitive अन्धकवृष्णेः andhakavṛṣṇeḥ
अन्धकवृष्ण्योः andhakavṛṣṇyoḥ
अन्धकवृष्णीनाम् andhakavṛṣṇīnām
Locative अन्धकवृष्णौ andhakavṛṣṇau
अन्धकवृष्ण्योः andhakavṛṣṇyoḥ
अन्धकवृष्णिषु andhakavṛṣṇiṣu