Sanskrit tools

Sanskrit declension


Declension of अगस्त्यगीता agastyagītā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगस्त्यगीता agastyagītā
अगस्त्यगीते agastyagīte
अगस्त्यगीताः agastyagītāḥ
Vocative अगस्त्यगीते agastyagīte
अगस्त्यगीते agastyagīte
अगस्त्यगीताः agastyagītāḥ
Accusative अगस्त्यगीताम् agastyagītām
अगस्त्यगीते agastyagīte
अगस्त्यगीताः agastyagītāḥ
Instrumental अगस्त्यगीतया agastyagītayā
अगस्त्यगीताभ्याम् agastyagītābhyām
अगस्त्यगीताभिः agastyagītābhiḥ
Dative अगस्त्यगीतायै agastyagītāyai
अगस्त्यगीताभ्याम् agastyagītābhyām
अगस्त्यगीताभ्यः agastyagītābhyaḥ
Ablative अगस्त्यगीतायाः agastyagītāyāḥ
अगस्त्यगीताभ्याम् agastyagītābhyām
अगस्त्यगीताभ्यः agastyagītābhyaḥ
Genitive अगस्त्यगीतायाः agastyagītāyāḥ
अगस्त्यगीतयोः agastyagītayoḥ
अगस्त्यगीतानाम् agastyagītānām
Locative अगस्त्यगीतायाम् agastyagītāyām
अगस्त्यगीतयोः agastyagītayoḥ
अगस्त्यगीतासु agastyagītāsu