Singular | Dual | Plural | |
Nominative |
अन्ध्रः
andhraḥ |
अन्ध्रौ
andhrau |
अन्ध्राः
andhrāḥ |
Vocative |
अन्ध्र
andhra |
अन्ध्रौ
andhrau |
अन्ध्राः
andhrāḥ |
Accusative |
अन्ध्रम्
andhram |
अन्ध्रौ
andhrau |
अन्ध्रान्
andhrān |
Instrumental |
अन्ध्रेण
andhreṇa |
अन्ध्राभ्याम्
andhrābhyām |
अन्ध्रैः
andhraiḥ |
Dative |
अन्ध्राय
andhrāya |
अन्ध्राभ्याम्
andhrābhyām |
अन्ध्रेभ्यः
andhrebhyaḥ |
Ablative |
अन्ध्रात्
andhrāt |
अन्ध्राभ्याम्
andhrābhyām |
अन्ध्रेभ्यः
andhrebhyaḥ |
Genitive |
अन्ध्रस्य
andhrasya |
अन्ध्रयोः
andhrayoḥ |
अन्ध्राणाम्
andhrāṇām |
Locative |
अन्ध्रे
andhre |
अन्ध्रयोः
andhrayoḥ |
अन्ध्रेषु
andhreṣu |