| Singular | Dual | Plural |
Nominative |
अन्ध्रजातीयः
andhrajātīyaḥ
|
अन्ध्रजातीयौ
andhrajātīyau
|
अन्ध्रजातीयाः
andhrajātīyāḥ
|
Vocative |
अन्ध्रजातीय
andhrajātīya
|
अन्ध्रजातीयौ
andhrajātīyau
|
अन्ध्रजातीयाः
andhrajātīyāḥ
|
Accusative |
अन्ध्रजातीयम्
andhrajātīyam
|
अन्ध्रजातीयौ
andhrajātīyau
|
अन्ध्रजातीयान्
andhrajātīyān
|
Instrumental |
अन्ध्रजातीयेन
andhrajātīyena
|
अन्ध्रजातीयाभ्याम्
andhrajātīyābhyām
|
अन्ध्रजातीयैः
andhrajātīyaiḥ
|
Dative |
अन्ध्रजातीयाय
andhrajātīyāya
|
अन्ध्रजातीयाभ्याम्
andhrajātīyābhyām
|
अन्ध्रजातीयेभ्यः
andhrajātīyebhyaḥ
|
Ablative |
अन्ध्रजातीयात्
andhrajātīyāt
|
अन्ध्रजातीयाभ्याम्
andhrajātīyābhyām
|
अन्ध्रजातीयेभ्यः
andhrajātīyebhyaḥ
|
Genitive |
अन्ध्रजातीयस्य
andhrajātīyasya
|
अन्ध्रजातीययोः
andhrajātīyayoḥ
|
अन्ध्रजातीयानाम्
andhrajātīyānām
|
Locative |
अन्ध्रजातीये
andhrajātīye
|
अन्ध्रजातीययोः
andhrajātīyayoḥ
|
अन्ध्रजातीयेषु
andhrajātīyeṣu
|