| Singular | Dual | Plural |
Nominative |
अन्ध्रजातीया
andhrajātīyā
|
अन्ध्रजातीये
andhrajātīye
|
अन्ध्रजातीयाः
andhrajātīyāḥ
|
Vocative |
अन्ध्रजातीये
andhrajātīye
|
अन्ध्रजातीये
andhrajātīye
|
अन्ध्रजातीयाः
andhrajātīyāḥ
|
Accusative |
अन्ध्रजातीयाम्
andhrajātīyām
|
अन्ध्रजातीये
andhrajātīye
|
अन्ध्रजातीयाः
andhrajātīyāḥ
|
Instrumental |
अन्ध्रजातीयया
andhrajātīyayā
|
अन्ध्रजातीयाभ्याम्
andhrajātīyābhyām
|
अन्ध्रजातीयाभिः
andhrajātīyābhiḥ
|
Dative |
अन्ध्रजातीयायै
andhrajātīyāyai
|
अन्ध्रजातीयाभ्याम्
andhrajātīyābhyām
|
अन्ध्रजातीयाभ्यः
andhrajātīyābhyaḥ
|
Ablative |
अन्ध्रजातीयायाः
andhrajātīyāyāḥ
|
अन्ध्रजातीयाभ्याम्
andhrajātīyābhyām
|
अन्ध्रजातीयाभ्यः
andhrajātīyābhyaḥ
|
Genitive |
अन्ध्रजातीयायाः
andhrajātīyāyāḥ
|
अन्ध्रजातीययोः
andhrajātīyayoḥ
|
अन्ध्रजातीयानाम्
andhrajātīyānām
|
Locative |
अन्ध्रजातीयायाम्
andhrajātīyāyām
|
अन्ध्रजातीययोः
andhrajātīyayoḥ
|
अन्ध्रजातीयासु
andhrajātīyāsu
|