Sanskrit tools

Sanskrit declension


Declension of अन्नकाम annakāma, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्नकामम् annakāmam
अन्नकामे annakāme
अन्नकामानि annakāmāni
Vocative अन्नकाम annakāma
अन्नकामे annakāme
अन्नकामानि annakāmāni
Accusative अन्नकामम् annakāmam
अन्नकामे annakāme
अन्नकामानि annakāmāni
Instrumental अन्नकामेन annakāmena
अन्नकामाभ्याम् annakāmābhyām
अन्नकामैः annakāmaiḥ
Dative अन्नकामाय annakāmāya
अन्नकामाभ्याम् annakāmābhyām
अन्नकामेभ्यः annakāmebhyaḥ
Ablative अन्नकामात् annakāmāt
अन्नकामाभ्याम् annakāmābhyām
अन्नकामेभ्यः annakāmebhyaḥ
Genitive अन्नकामस्य annakāmasya
अन्नकामयोः annakāmayoḥ
अन्नकामानाम् annakāmānām
Locative अन्नकामे annakāme
अन्नकामयोः annakāmayoḥ
अन्नकामेषु annakāmeṣu