Singular | Dual | Plural | |
Nominative |
अन्नजा
annajā |
अन्नजे
annaje |
अन्नजाः
annajāḥ |
Vocative |
अन्नजे
annaje |
अन्नजे
annaje |
अन्नजाः
annajāḥ |
Accusative |
अन्नजाम्
annajām |
अन्नजे
annaje |
अन्नजाः
annajāḥ |
Instrumental |
अन्नजया
annajayā |
अन्नजाभ्याम्
annajābhyām |
अन्नजाभिः
annajābhiḥ |
Dative |
अन्नजायै
annajāyai |
अन्नजाभ्याम्
annajābhyām |
अन्नजाभ्यः
annajābhyaḥ |
Ablative |
अन्नजायाः
annajāyāḥ |
अन्नजाभ्याम्
annajābhyām |
अन्नजाभ्यः
annajābhyaḥ |
Genitive |
अन्नजायाः
annajāyāḥ |
अन्नजयोः
annajayoḥ |
अन्नजानाम्
annajānām |
Locative |
अन्नजायाम्
annajāyām |
अन्नजयोः
annajayoḥ |
अन्नजासु
annajāsu |