| Singular | Dual | Plural |
Nominative |
अन्नजातः
annajātaḥ
|
अन्नजातौ
annajātau
|
अन्नजाताः
annajātāḥ
|
Vocative |
अन्नजात
annajāta
|
अन्नजातौ
annajātau
|
अन्नजाताः
annajātāḥ
|
Accusative |
अन्नजातम्
annajātam
|
अन्नजातौ
annajātau
|
अन्नजातान्
annajātān
|
Instrumental |
अन्नजातेन
annajātena
|
अन्नजाताभ्याम्
annajātābhyām
|
अन्नजातैः
annajātaiḥ
|
Dative |
अन्नजाताय
annajātāya
|
अन्नजाताभ्याम्
annajātābhyām
|
अन्नजातेभ्यः
annajātebhyaḥ
|
Ablative |
अन्नजातात्
annajātāt
|
अन्नजाताभ्याम्
annajātābhyām
|
अन्नजातेभ्यः
annajātebhyaḥ
|
Genitive |
अन्नजातस्य
annajātasya
|
अन्नजातयोः
annajātayoḥ
|
अन्नजातानाम्
annajātānām
|
Locative |
अन्नजाते
annajāte
|
अन्नजातयोः
annajātayoḥ
|
अन्नजातेषु
annajāteṣu
|