Sanskrit tools

Sanskrit declension


Declension of अन्नजात annajāta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्नजातः annajātaḥ
अन्नजातौ annajātau
अन्नजाताः annajātāḥ
Vocative अन्नजात annajāta
अन्नजातौ annajātau
अन्नजाताः annajātāḥ
Accusative अन्नजातम् annajātam
अन्नजातौ annajātau
अन्नजातान् annajātān
Instrumental अन्नजातेन annajātena
अन्नजाताभ्याम् annajātābhyām
अन्नजातैः annajātaiḥ
Dative अन्नजाताय annajātāya
अन्नजाताभ्याम् annajātābhyām
अन्नजातेभ्यः annajātebhyaḥ
Ablative अन्नजातात् annajātāt
अन्नजाताभ्याम् annajātābhyām
अन्नजातेभ्यः annajātebhyaḥ
Genitive अन्नजातस्य annajātasya
अन्नजातयोः annajātayoḥ
अन्नजातानाम् annajātānām
Locative अन्नजाते annajāte
अन्नजातयोः annajātayoḥ
अन्नजातेषु annajāteṣu