| Singular | Dual | Plural |
Nominative |
अन्नजाता
annajātā
|
अन्नजाते
annajāte
|
अन्नजाताः
annajātāḥ
|
Vocative |
अन्नजाते
annajāte
|
अन्नजाते
annajāte
|
अन्नजाताः
annajātāḥ
|
Accusative |
अन्नजाताम्
annajātām
|
अन्नजाते
annajāte
|
अन्नजाताः
annajātāḥ
|
Instrumental |
अन्नजातया
annajātayā
|
अन्नजाताभ्याम्
annajātābhyām
|
अन्नजाताभिः
annajātābhiḥ
|
Dative |
अन्नजातायै
annajātāyai
|
अन्नजाताभ्याम्
annajātābhyām
|
अन्नजाताभ्यः
annajātābhyaḥ
|
Ablative |
अन्नजातायाः
annajātāyāḥ
|
अन्नजाताभ्याम्
annajātābhyām
|
अन्नजाताभ्यः
annajātābhyaḥ
|
Genitive |
अन्नजातायाः
annajātāyāḥ
|
अन्नजातयोः
annajātayoḥ
|
अन्नजातानाम्
annajātānām
|
Locative |
अन्नजातायाम्
annajātāyām
|
अन्नजातयोः
annajātayoḥ
|
अन्नजातासु
annajātāsu
|