Sanskrit tools

Sanskrit declension


Declension of अन्नजाता annajātā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्नजाता annajātā
अन्नजाते annajāte
अन्नजाताः annajātāḥ
Vocative अन्नजाते annajāte
अन्नजाते annajāte
अन्नजाताः annajātāḥ
Accusative अन्नजाताम् annajātām
अन्नजाते annajāte
अन्नजाताः annajātāḥ
Instrumental अन्नजातया annajātayā
अन्नजाताभ्याम् annajātābhyām
अन्नजाताभिः annajātābhiḥ
Dative अन्नजातायै annajātāyai
अन्नजाताभ्याम् annajātābhyām
अन्नजाताभ्यः annajātābhyaḥ
Ablative अन्नजातायाः annajātāyāḥ
अन्नजाताभ्याम् annajātābhyām
अन्नजाताभ्यः annajātābhyaḥ
Genitive अन्नजातायाः annajātāyāḥ
अन्नजातयोः annajātayoḥ
अन्नजातानाम् annajātānām
Locative अन्नजातायाम् annajātāyām
अन्नजातयोः annajātayoḥ
अन्नजातासु annajātāsu