Sanskrit tools

Sanskrit declension


Declension of अन्नजीवन annajīvana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्नजीवनम् annajīvanam
अन्नजीवने annajīvane
अन्नजीवनानि annajīvanāni
Vocative अन्नजीवन annajīvana
अन्नजीवने annajīvane
अन्नजीवनानि annajīvanāni
Accusative अन्नजीवनम् annajīvanam
अन्नजीवने annajīvane
अन्नजीवनानि annajīvanāni
Instrumental अन्नजीवनेन annajīvanena
अन्नजीवनाभ्याम् annajīvanābhyām
अन्नजीवनैः annajīvanaiḥ
Dative अन्नजीवनाय annajīvanāya
अन्नजीवनाभ्याम् annajīvanābhyām
अन्नजीवनेभ्यः annajīvanebhyaḥ
Ablative अन्नजीवनात् annajīvanāt
अन्नजीवनाभ्याम् annajīvanābhyām
अन्नजीवनेभ्यः annajīvanebhyaḥ
Genitive अन्नजीवनस्य annajīvanasya
अन्नजीवनयोः annajīvanayoḥ
अन्नजीवनानाम् annajīvanānām
Locative अन्नजीवने annajīvane
अन्नजीवनयोः annajīvanayoḥ
अन्नजीवनेषु annajīvaneṣu