Sanskrit tools

Sanskrit declension


Declension of अन्नदातृ annadātṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative अन्नदाता annadātā
अन्नदातारौ annadātārau
अन्नदातारः annadātāraḥ
Vocative अन्नदातः annadātaḥ
अन्नदातारौ annadātārau
अन्नदातारः annadātāraḥ
Accusative अन्नदातारम् annadātāram
अन्नदातारौ annadātārau
अन्नदातॄन् annadātṝn
Instrumental अन्नदात्रा annadātrā
अन्नदातृभ्याम् annadātṛbhyām
अन्नदातृभिः annadātṛbhiḥ
Dative अन्नदात्रे annadātre
अन्नदातृभ्याम् annadātṛbhyām
अन्नदातृभ्यः annadātṛbhyaḥ
Ablative अन्नदातुः annadātuḥ
अन्नदातृभ्याम् annadātṛbhyām
अन्नदातृभ्यः annadātṛbhyaḥ
Genitive अन्नदातुः annadātuḥ
अन्नदात्रोः annadātroḥ
अन्नदातॄणाम् annadātṝṇām
Locative अन्नदातरि annadātari
अन्नदात्रोः annadātroḥ
अन्नदातृषु annadātṛṣu