| Singular | Dual | Plural |
Nominative |
अन्नदाता
annadātā
|
अन्नदातारौ
annadātārau
|
अन्नदातारः
annadātāraḥ
|
Vocative |
अन्नदातः
annadātaḥ
|
अन्नदातारौ
annadātārau
|
अन्नदातारः
annadātāraḥ
|
Accusative |
अन्नदातारम्
annadātāram
|
अन्नदातारौ
annadātārau
|
अन्नदातॄन्
annadātṝn
|
Instrumental |
अन्नदात्रा
annadātrā
|
अन्नदातृभ्याम्
annadātṛbhyām
|
अन्नदातृभिः
annadātṛbhiḥ
|
Dative |
अन्नदात्रे
annadātre
|
अन्नदातृभ्याम्
annadātṛbhyām
|
अन्नदातृभ्यः
annadātṛbhyaḥ
|
Ablative |
अन्नदातुः
annadātuḥ
|
अन्नदातृभ्याम्
annadātṛbhyām
|
अन्नदातृभ्यः
annadātṛbhyaḥ
|
Genitive |
अन्नदातुः
annadātuḥ
|
अन्नदात्रोः
annadātroḥ
|
अन्नदातॄणाम्
annadātṝṇām
|
Locative |
अन्नदातरि
annadātari
|
अन्नदात्रोः
annadātroḥ
|
अन्नदातृषु
annadātṛṣu
|