Sanskrit tools

Sanskrit declension


Declension of अन्नदातृ annadātṛ, n.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative अन्नदातृ annadātṛ
अन्नदातृणी annadātṛṇī
अन्नदातॄणि annadātṝṇi
Vocative अन्नदातः annadātaḥ
अन्नदातारौ annadātārau
अन्नदातारः annadātāraḥ
Accusative अन्नदातारम् annadātāram
अन्नदातारौ annadātārau
अन्नदातॄन् annadātṝn
Instrumental अन्नदातृणा annadātṛṇā
अन्नदात्रा annadātrā
अन्नदातृभ्याम् annadātṛbhyām
अन्नदातृभिः annadātṛbhiḥ
Dative अन्नदातृणे annadātṛṇe
अन्नदात्रे annadātre
अन्नदातृभ्याम् annadātṛbhyām
अन्नदातृभ्यः annadātṛbhyaḥ
Ablative अन्नदातृणः annadātṛṇaḥ
अन्नदातुः annadātuḥ
अन्नदातृभ्याम् annadātṛbhyām
अन्नदातृभ्यः annadātṛbhyaḥ
Genitive अन्नदातृणः annadātṛṇaḥ
अन्नदातुः annadātuḥ
अन्नदातृणोः annadātṛṇoḥ
अन्नदात्रोः annadātroḥ
अन्नदातॄणाम् annadātṝṇām
Locative अन्नदातृणि annadātṛṇi
अन्नदातरि annadātari
अन्नदातृणोः annadātṛṇoḥ
अन्नदात्रोः annadātroḥ
अन्नदातृषु annadātṛṣu