Singular | Dual | Plural | |
Nominative |
अन्नदातृ
annadātṛ |
अन्नदातृणी
annadātṛṇī |
अन्नदातॄणि
annadātṝṇi |
Vocative |
अन्नदातः
annadātaḥ |
अन्नदातारौ
annadātārau |
अन्नदातारः
annadātāraḥ |
Accusative |
अन्नदातारम्
annadātāram |
अन्नदातारौ
annadātārau |
अन्नदातॄन्
annadātṝn |
Instrumental |
अन्नदातृणा
annadātṛṇā अन्नदात्रा annadātrā |
अन्नदातृभ्याम्
annadātṛbhyām |
अन्नदातृभिः
annadātṛbhiḥ |
Dative |
अन्नदातृणे
annadātṛṇe अन्नदात्रे annadātre |
अन्नदातृभ्याम्
annadātṛbhyām |
अन्नदातृभ्यः
annadātṛbhyaḥ |
Ablative |
अन्नदातृणः
annadātṛṇaḥ अन्नदातुः annadātuḥ |
अन्नदातृभ्याम्
annadātṛbhyām |
अन्नदातृभ्यः
annadātṛbhyaḥ |
Genitive |
अन्नदातृणः
annadātṛṇaḥ अन्नदातुः annadātuḥ |
अन्नदातृणोः
annadātṛṇoḥ अन्नदात्रोः annadātroḥ |
अन्नदातॄणाम्
annadātṝṇām |
Locative |
अन्नदातृणि
annadātṛṇi अन्नदातरि annadātari |
अन्नदातृणोः
annadātṛṇoḥ अन्नदात्रोः annadātroḥ |
अन्नदातृषु
annadātṛṣu |