Sanskrit tools

Sanskrit declension


Declension of अन्नदान annadāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्नदानम् annadānam
अन्नदाने annadāne
अन्नदानानि annadānāni
Vocative अन्नदान annadāna
अन्नदाने annadāne
अन्नदानानि annadānāni
Accusative अन्नदानम् annadānam
अन्नदाने annadāne
अन्नदानानि annadānāni
Instrumental अन्नदानेन annadānena
अन्नदानाभ्याम् annadānābhyām
अन्नदानैः annadānaiḥ
Dative अन्नदानाय annadānāya
अन्नदानाभ्याम् annadānābhyām
अन्नदानेभ्यः annadānebhyaḥ
Ablative अन्नदानात् annadānāt
अन्नदानाभ्याम् annadānābhyām
अन्नदानेभ्यः annadānebhyaḥ
Genitive अन्नदानस्य annadānasya
अन्नदानयोः annadānayoḥ
अन्नदानानाम् annadānānām
Locative अन्नदाने annadāne
अन्नदानयोः annadānayoḥ
अन्नदानेषु annadāneṣu