| Singular | Dual | Plural |
Nominative |
अन्नदानम्
annadānam
|
अन्नदाने
annadāne
|
अन्नदानानि
annadānāni
|
Vocative |
अन्नदान
annadāna
|
अन्नदाने
annadāne
|
अन्नदानानि
annadānāni
|
Accusative |
अन्नदानम्
annadānam
|
अन्नदाने
annadāne
|
अन्नदानानि
annadānāni
|
Instrumental |
अन्नदानेन
annadānena
|
अन्नदानाभ्याम्
annadānābhyām
|
अन्नदानैः
annadānaiḥ
|
Dative |
अन्नदानाय
annadānāya
|
अन्नदानाभ्याम्
annadānābhyām
|
अन्नदानेभ्यः
annadānebhyaḥ
|
Ablative |
अन्नदानात्
annadānāt
|
अन्नदानाभ्याम्
annadānābhyām
|
अन्नदानेभ्यः
annadānebhyaḥ
|
Genitive |
अन्नदानस्य
annadānasya
|
अन्नदानयोः
annadānayoḥ
|
अन्नदानानाम्
annadānānām
|
Locative |
अन्नदाने
annadāne
|
अन्नदानयोः
annadānayoḥ
|
अन्नदानेषु
annadāneṣu
|