| Singular | Dual | Plural |
Nominative |
अन्नद्वेषः
annadveṣaḥ
|
अन्नद्वेषौ
annadveṣau
|
अन्नद्वेषाः
annadveṣāḥ
|
Vocative |
अन्नद्वेष
annadveṣa
|
अन्नद्वेषौ
annadveṣau
|
अन्नद्वेषाः
annadveṣāḥ
|
Accusative |
अन्नद्वेषम्
annadveṣam
|
अन्नद्वेषौ
annadveṣau
|
अन्नद्वेषान्
annadveṣān
|
Instrumental |
अन्नद्वेषेण
annadveṣeṇa
|
अन्नद्वेषाभ्याम्
annadveṣābhyām
|
अन्नद्वेषैः
annadveṣaiḥ
|
Dative |
अन्नद्वेषाय
annadveṣāya
|
अन्नद्वेषाभ्याम्
annadveṣābhyām
|
अन्नद्वेषेभ्यः
annadveṣebhyaḥ
|
Ablative |
अन्नद्वेषात्
annadveṣāt
|
अन्नद्वेषाभ्याम्
annadveṣābhyām
|
अन्नद्वेषेभ्यः
annadveṣebhyaḥ
|
Genitive |
अन्नद्वेषस्य
annadveṣasya
|
अन्नद्वेषयोः
annadveṣayoḥ
|
अन्नद्वेषाणाम्
annadveṣāṇām
|
Locative |
अन्नद्वेषे
annadveṣe
|
अन्नद्वेषयोः
annadveṣayoḥ
|
अन्नद्वेषेषु
annadveṣeṣu
|