Sanskrit tools

Sanskrit declension


Declension of अगस्त्यशास्ता agastyaśāstā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगस्त्यशास्ता agastyaśāstā
अगस्त्यशास्ते agastyaśāste
अगस्त्यशास्ताः agastyaśāstāḥ
Vocative अगस्त्यशास्ते agastyaśāste
अगस्त्यशास्ते agastyaśāste
अगस्त्यशास्ताः agastyaśāstāḥ
Accusative अगस्त्यशास्ताम् agastyaśāstām
अगस्त्यशास्ते agastyaśāste
अगस्त्यशास्ताः agastyaśāstāḥ
Instrumental अगस्त्यशास्तया agastyaśāstayā
अगस्त्यशास्ताभ्याम् agastyaśāstābhyām
अगस्त्यशास्ताभिः agastyaśāstābhiḥ
Dative अगस्त्यशास्तायै agastyaśāstāyai
अगस्त्यशास्ताभ्याम् agastyaśāstābhyām
अगस्त्यशास्ताभ्यः agastyaśāstābhyaḥ
Ablative अगस्त्यशास्तायाः agastyaśāstāyāḥ
अगस्त्यशास्ताभ्याम् agastyaśāstābhyām
अगस्त्यशास्ताभ्यः agastyaśāstābhyaḥ
Genitive अगस्त्यशास्तायाः agastyaśāstāyāḥ
अगस्त्यशास्तयोः agastyaśāstayoḥ
अगस्त्यशास्तानाम् agastyaśāstānām
Locative अगस्त्यशास्तायाम् agastyaśāstāyām
अगस्त्यशास्तयोः agastyaśāstayoḥ
अगस्त्यशास्तासु agastyaśāstāsu