Sanskrit tools

Sanskrit declension


Declension of अन्नप्राशन annaprāśana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्नप्राशनम् annaprāśanam
अन्नप्राशने annaprāśane
अन्नप्राशनानि annaprāśanāni
Vocative अन्नप्राशन annaprāśana
अन्नप्राशने annaprāśane
अन्नप्राशनानि annaprāśanāni
Accusative अन्नप्राशनम् annaprāśanam
अन्नप्राशने annaprāśane
अन्नप्राशनानि annaprāśanāni
Instrumental अन्नप्राशनेन annaprāśanena
अन्नप्राशनाभ्याम् annaprāśanābhyām
अन्नप्राशनैः annaprāśanaiḥ
Dative अन्नप्राशनाय annaprāśanāya
अन्नप्राशनाभ्याम् annaprāśanābhyām
अन्नप्राशनेभ्यः annaprāśanebhyaḥ
Ablative अन्नप्राशनात् annaprāśanāt
अन्नप्राशनाभ्याम् annaprāśanābhyām
अन्नप्राशनेभ्यः annaprāśanebhyaḥ
Genitive अन्नप्राशनस्य annaprāśanasya
अन्नप्राशनयोः annaprāśanayoḥ
अन्नप्राशनानाम् annaprāśanānām
Locative अन्नप्राशने annaprāśane
अन्नप्राशनयोः annaprāśanayoḥ
अन्नप्राशनेषु annaprāśaneṣu