Singular | Dual | Plural | |
Nominative |
अन्नबुभुक्षुः
annabubhukṣuḥ |
अन्नबुभुक्षू
annabubhukṣū |
अन्नबुभुक्षवः
annabubhukṣavaḥ |
Vocative |
अन्नबुभुक्षो
annabubhukṣo |
अन्नबुभुक्षू
annabubhukṣū |
अन्नबुभुक्षवः
annabubhukṣavaḥ |
Accusative |
अन्नबुभुक्षुम्
annabubhukṣum |
अन्नबुभुक्षू
annabubhukṣū |
अन्नबुभुक्षूः
annabubhukṣūḥ |
Instrumental |
अन्नबुभुक्ष्वा
annabubhukṣvā |
अन्नबुभुक्षुभ्याम्
annabubhukṣubhyām |
अन्नबुभुक्षुभिः
annabubhukṣubhiḥ |
Dative |
अन्नबुभुक्षवे
annabubhukṣave अन्नबुभुक्ष्वै annabubhukṣvai |
अन्नबुभुक्षुभ्याम्
annabubhukṣubhyām |
अन्नबुभुक्षुभ्यः
annabubhukṣubhyaḥ |
Ablative |
अन्नबुभुक्षोः
annabubhukṣoḥ अन्नबुभुक्ष्वाः annabubhukṣvāḥ |
अन्नबुभुक्षुभ्याम्
annabubhukṣubhyām |
अन्नबुभुक्षुभ्यः
annabubhukṣubhyaḥ |
Genitive |
अन्नबुभुक्षोः
annabubhukṣoḥ अन्नबुभुक्ष्वाः annabubhukṣvāḥ |
अन्नबुभुक्ष्वोः
annabubhukṣvoḥ |
अन्नबुभुक्षूणाम्
annabubhukṣūṇām |
Locative |
अन्नबुभुक्षौ
annabubhukṣau अन्नबुभुक्ष्वाम् annabubhukṣvām |
अन्नबुभुक्ष्वोः
annabubhukṣvoḥ |
अन्नबुभुक्षुषु
annabubhukṣuṣu |