Sanskrit tools

Sanskrit declension


Declension of अन्नबुभुक्षु annabubhukṣu, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्नबुभुक्षुः annabubhukṣuḥ
अन्नबुभुक्षू annabubhukṣū
अन्नबुभुक्षवः annabubhukṣavaḥ
Vocative अन्नबुभुक्षो annabubhukṣo
अन्नबुभुक्षू annabubhukṣū
अन्नबुभुक्षवः annabubhukṣavaḥ
Accusative अन्नबुभुक्षुम् annabubhukṣum
अन्नबुभुक्षू annabubhukṣū
अन्नबुभुक्षूः annabubhukṣūḥ
Instrumental अन्नबुभुक्ष्वा annabubhukṣvā
अन्नबुभुक्षुभ्याम् annabubhukṣubhyām
अन्नबुभुक्षुभिः annabubhukṣubhiḥ
Dative अन्नबुभुक्षवे annabubhukṣave
अन्नबुभुक्ष्वै annabubhukṣvai
अन्नबुभुक्षुभ्याम् annabubhukṣubhyām
अन्नबुभुक्षुभ्यः annabubhukṣubhyaḥ
Ablative अन्नबुभुक्षोः annabubhukṣoḥ
अन्नबुभुक्ष्वाः annabubhukṣvāḥ
अन्नबुभुक्षुभ्याम् annabubhukṣubhyām
अन्नबुभुक्षुभ्यः annabubhukṣubhyaḥ
Genitive अन्नबुभुक्षोः annabubhukṣoḥ
अन्नबुभुक्ष्वाः annabubhukṣvāḥ
अन्नबुभुक्ष्वोः annabubhukṣvoḥ
अन्नबुभुक्षूणाम् annabubhukṣūṇām
Locative अन्नबुभुक्षौ annabubhukṣau
अन्नबुभुक्ष्वाम् annabubhukṣvām
अन्नबुभुक्ष्वोः annabubhukṣvoḥ
अन्नबुभुक्षुषु annabubhukṣuṣu