Sanskrit tools

Sanskrit declension


Declension of अन्नभुज् annabhuj, f.

Reference(s): Müller p. 68, §161 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative अन्नभुक् annabhuk
अन्नभुजौ annabhujau
अन्नभुजः annabhujaḥ
Vocative अन्नभुक् annabhuk
अन्नभुजौ annabhujau
अन्नभुजः annabhujaḥ
Accusative अन्नभुजम् annabhujam
अन्नभुजौ annabhujau
अन्नभुजः annabhujaḥ
Instrumental अन्नभुजा annabhujā
अन्नभुग्भ्याम् annabhugbhyām
अन्नभुग्भिः annabhugbhiḥ
Dative अन्नभुजे annabhuje
अन्नभुग्भ्याम् annabhugbhyām
अन्नभुग्भ्यः annabhugbhyaḥ
Ablative अन्नभुजः annabhujaḥ
अन्नभुग्भ्याम् annabhugbhyām
अन्नभुग्भ्यः annabhugbhyaḥ
Genitive अन्नभुजः annabhujaḥ
अन्नभुजोः annabhujoḥ
अन्नभुजाम् annabhujām
Locative अन्नभुजि annabhuji
अन्नभुजोः annabhujoḥ
अन्नभुक्षु annabhukṣu