Sanskrit tools

Sanskrit declension


Declension of अन्नरक्षा annarakṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्नरक्षा annarakṣā
अन्नरक्षे annarakṣe
अन्नरक्षाः annarakṣāḥ
Vocative अन्नरक्षे annarakṣe
अन्नरक्षे annarakṣe
अन्नरक्षाः annarakṣāḥ
Accusative अन्नरक्षाम् annarakṣām
अन्नरक्षे annarakṣe
अन्नरक्षाः annarakṣāḥ
Instrumental अन्नरक्षया annarakṣayā
अन्नरक्षाभ्याम् annarakṣābhyām
अन्नरक्षाभिः annarakṣābhiḥ
Dative अन्नरक्षायै annarakṣāyai
अन्नरक्षाभ्याम् annarakṣābhyām
अन्नरक्षाभ्यः annarakṣābhyaḥ
Ablative अन्नरक्षायाः annarakṣāyāḥ
अन्नरक्षाभ्याम् annarakṣābhyām
अन्नरक्षाभ्यः annarakṣābhyaḥ
Genitive अन्नरक्षायाः annarakṣāyāḥ
अन्नरक्षयोः annarakṣayoḥ
अन्नरक्षाणाम् annarakṣāṇām
Locative अन्नरक्षायाम् annarakṣāyām
अन्नरक्षयोः annarakṣayoḥ
अन्नरक्षासु annarakṣāsu