| Singular | Dual | Plural |
Nominative |
अन्नरक्षा
annarakṣā
|
अन्नरक्षे
annarakṣe
|
अन्नरक्षाः
annarakṣāḥ
|
Vocative |
अन्नरक्षे
annarakṣe
|
अन्नरक्षे
annarakṣe
|
अन्नरक्षाः
annarakṣāḥ
|
Accusative |
अन्नरक्षाम्
annarakṣām
|
अन्नरक्षे
annarakṣe
|
अन्नरक्षाः
annarakṣāḥ
|
Instrumental |
अन्नरक्षया
annarakṣayā
|
अन्नरक्षाभ्याम्
annarakṣābhyām
|
अन्नरक्षाभिः
annarakṣābhiḥ
|
Dative |
अन्नरक्षायै
annarakṣāyai
|
अन्नरक्षाभ्याम्
annarakṣābhyām
|
अन्नरक्षाभ्यः
annarakṣābhyaḥ
|
Ablative |
अन्नरक्षायाः
annarakṣāyāḥ
|
अन्नरक्षाभ्याम्
annarakṣābhyām
|
अन्नरक्षाभ्यः
annarakṣābhyaḥ
|
Genitive |
अन्नरक्षायाः
annarakṣāyāḥ
|
अन्नरक्षयोः
annarakṣayoḥ
|
अन्नरक्षाणाम्
annarakṣāṇām
|
Locative |
अन्नरक्षायाम्
annarakṣāyām
|
अन्नरक्षयोः
annarakṣayoḥ
|
अन्नरक्षासु
annarakṣāsu
|