| Singular | Dual | Plural |
Nominative |
अन्नशेषः
annaśeṣaḥ
|
अन्नशेषौ
annaśeṣau
|
अन्नशेषाः
annaśeṣāḥ
|
Vocative |
अन्नशेष
annaśeṣa
|
अन्नशेषौ
annaśeṣau
|
अन्नशेषाः
annaśeṣāḥ
|
Accusative |
अन्नशेषम्
annaśeṣam
|
अन्नशेषौ
annaśeṣau
|
अन्नशेषान्
annaśeṣān
|
Instrumental |
अन्नशेषेण
annaśeṣeṇa
|
अन्नशेषाभ्याम्
annaśeṣābhyām
|
अन्नशेषैः
annaśeṣaiḥ
|
Dative |
अन्नशेषाय
annaśeṣāya
|
अन्नशेषाभ्याम्
annaśeṣābhyām
|
अन्नशेषेभ्यः
annaśeṣebhyaḥ
|
Ablative |
अन्नशेषात्
annaśeṣāt
|
अन्नशेषाभ्याम्
annaśeṣābhyām
|
अन्नशेषेभ्यः
annaśeṣebhyaḥ
|
Genitive |
अन्नशेषस्य
annaśeṣasya
|
अन्नशेषयोः
annaśeṣayoḥ
|
अन्नशेषाणाम्
annaśeṣāṇām
|
Locative |
अन्नशेषे
annaśeṣe
|
अन्नशेषयोः
annaśeṣayoḥ
|
अन्नशेषेषु
annaśeṣeṣu
|