Sanskrit tools

Sanskrit declension


Declension of निर्मात nirmāta, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative निर्मातम् nirmātam
निर्माते nirmāte
निर्मातानि nirmātāni
Vocative निर्मात nirmāta
निर्माते nirmāte
निर्मातानि nirmātāni
Accusative निर्मातम् nirmātam
निर्माते nirmāte
निर्मातानि nirmātāni
Instrumental निर्मातेन nirmātena
निर्माताभ्याम् nirmātābhyām
निर्मातैः nirmātaiḥ
Dative निर्माताय nirmātāya
निर्माताभ्याम् nirmātābhyām
निर्मातेभ्यः nirmātebhyaḥ
Ablative निर्मातात् nirmātāt
निर्माताभ्याम् nirmātābhyām
निर्मातेभ्यः nirmātebhyaḥ
Genitive निर्मातस्य nirmātasya
निर्मातयोः nirmātayoḥ
निर्मातानाम् nirmātānām
Locative निर्माते nirmāte
निर्मातयोः nirmātayoḥ
निर्मातेषु nirmāteṣu