Sanskrit tools

Sanskrit declension


Declension of अन्नसंस्कार annasaṁskāra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्नसंस्कारः annasaṁskāraḥ
अन्नसंस्कारौ annasaṁskārau
अन्नसंस्काराः annasaṁskārāḥ
Vocative अन्नसंस्कार annasaṁskāra
अन्नसंस्कारौ annasaṁskārau
अन्नसंस्काराः annasaṁskārāḥ
Accusative अन्नसंस्कारम् annasaṁskāram
अन्नसंस्कारौ annasaṁskārau
अन्नसंस्कारान् annasaṁskārān
Instrumental अन्नसंस्कारेण annasaṁskāreṇa
अन्नसंस्काराभ्याम् annasaṁskārābhyām
अन्नसंस्कारैः annasaṁskāraiḥ
Dative अन्नसंस्काराय annasaṁskārāya
अन्नसंस्काराभ्याम् annasaṁskārābhyām
अन्नसंस्कारेभ्यः annasaṁskārebhyaḥ
Ablative अन्नसंस्कारात् annasaṁskārāt
अन्नसंस्काराभ्याम् annasaṁskārābhyām
अन्नसंस्कारेभ्यः annasaṁskārebhyaḥ
Genitive अन्नसंस्कारस्य annasaṁskārasya
अन्नसंस्कारयोः annasaṁskārayoḥ
अन्नसंस्काराणाम् annasaṁskārāṇām
Locative अन्नसंस्कारे annasaṁskāre
अन्नसंस्कारयोः annasaṁskārayoḥ
अन्नसंस्कारेषु annasaṁskāreṣu