| Singular | Dual | Plural |
Nominative |
अन्नसंस्कारः
annasaṁskāraḥ
|
अन्नसंस्कारौ
annasaṁskārau
|
अन्नसंस्काराः
annasaṁskārāḥ
|
Vocative |
अन्नसंस्कार
annasaṁskāra
|
अन्नसंस्कारौ
annasaṁskārau
|
अन्नसंस्काराः
annasaṁskārāḥ
|
Accusative |
अन्नसंस्कारम्
annasaṁskāram
|
अन्नसंस्कारौ
annasaṁskārau
|
अन्नसंस्कारान्
annasaṁskārān
|
Instrumental |
अन्नसंस्कारेण
annasaṁskāreṇa
|
अन्नसंस्काराभ्याम्
annasaṁskārābhyām
|
अन्नसंस्कारैः
annasaṁskāraiḥ
|
Dative |
अन्नसंस्काराय
annasaṁskārāya
|
अन्नसंस्काराभ्याम्
annasaṁskārābhyām
|
अन्नसंस्कारेभ्यः
annasaṁskārebhyaḥ
|
Ablative |
अन्नसंस्कारात्
annasaṁskārāt
|
अन्नसंस्काराभ्याम्
annasaṁskārābhyām
|
अन्नसंस्कारेभ्यः
annasaṁskārebhyaḥ
|
Genitive |
अन्नसंस्कारस्य
annasaṁskārasya
|
अन्नसंस्कारयोः
annasaṁskārayoḥ
|
अन्नसंस्काराणाम्
annasaṁskārāṇām
|
Locative |
अन्नसंस्कारे
annasaṁskāre
|
अन्नसंस्कारयोः
annasaṁskārayoḥ
|
अन्नसंस्कारेषु
annasaṁskāreṣu
|