Sanskrit tools

Sanskrit declension


Declension of निर्मितराग nirmitarāga, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative निर्मितरागम् nirmitarāgam
निर्मितरागे nirmitarāge
निर्मितरागाणि nirmitarāgāṇi
Vocative निर्मितराग nirmitarāga
निर्मितरागे nirmitarāge
निर्मितरागाणि nirmitarāgāṇi
Accusative निर्मितरागम् nirmitarāgam
निर्मितरागे nirmitarāge
निर्मितरागाणि nirmitarāgāṇi
Instrumental निर्मितरागेण nirmitarāgeṇa
निर्मितरागाभ्याम् nirmitarāgābhyām
निर्मितरागैः nirmitarāgaiḥ
Dative निर्मितरागाय nirmitarāgāya
निर्मितरागाभ्याम् nirmitarāgābhyām
निर्मितरागेभ्यः nirmitarāgebhyaḥ
Ablative निर्मितरागात् nirmitarāgāt
निर्मितरागाभ्याम् nirmitarāgābhyām
निर्मितरागेभ्यः nirmitarāgebhyaḥ
Genitive निर्मितरागस्य nirmitarāgasya
निर्मितरागयोः nirmitarāgayoḥ
निर्मितरागाणाम् nirmitarāgāṇām
Locative निर्मितरागे nirmitarāge
निर्मितरागयोः nirmitarāgayoḥ
निर्मितरागेषु nirmitarāgeṣu