| Singular | Dual | Plural |
Nominative |
अन्नाच्छादनम्
annācchādanam
|
अन्नाच्छादने
annācchādane
|
अन्नाच्छादनानि
annācchādanāni
|
Vocative |
अन्नाच्छादन
annācchādana
|
अन्नाच्छादने
annācchādane
|
अन्नाच्छादनानि
annācchādanāni
|
Accusative |
अन्नाच्छादनम्
annācchādanam
|
अन्नाच्छादने
annācchādane
|
अन्नाच्छादनानि
annācchādanāni
|
Instrumental |
अन्नाच्छादनेन
annācchādanena
|
अन्नाच्छादनाभ्याम्
annācchādanābhyām
|
अन्नाच्छादनैः
annācchādanaiḥ
|
Dative |
अन्नाच्छादनाय
annācchādanāya
|
अन्नाच्छादनाभ्याम्
annācchādanābhyām
|
अन्नाच्छादनेभ्यः
annācchādanebhyaḥ
|
Ablative |
अन्नाच्छादनात्
annācchādanāt
|
अन्नाच्छादनाभ्याम्
annācchādanābhyām
|
अन्नाच्छादनेभ्यः
annācchādanebhyaḥ
|
Genitive |
अन्नाच्छादनस्य
annācchādanasya
|
अन्नाच्छादनयोः
annācchādanayoḥ
|
अन्नाच्छादनानाम्
annācchādanānām
|
Locative |
अन्नाच्छादने
annācchādane
|
अन्नाच्छादनयोः
annācchādanayoḥ
|
अन्नाच्छादनेषु
annācchādaneṣu
|