Sanskrit tools

Sanskrit declension


Declension of अन्नाच्छादन annācchādana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अन्नाच्छादनम् annācchādanam
अन्नाच्छादने annācchādane
अन्नाच्छादनानि annācchādanāni
Vocative अन्नाच्छादन annācchādana
अन्नाच्छादने annācchādane
अन्नाच्छादनानि annācchādanāni
Accusative अन्नाच्छादनम् annācchādanam
अन्नाच्छादने annācchādane
अन्नाच्छादनानि annācchādanāni
Instrumental अन्नाच्छादनेन annācchādanena
अन्नाच्छादनाभ्याम् annācchādanābhyām
अन्नाच्छादनैः annācchādanaiḥ
Dative अन्नाच्छादनाय annācchādanāya
अन्नाच्छादनाभ्याम् annācchādanābhyām
अन्नाच्छादनेभ्यः annācchādanebhyaḥ
Ablative अन्नाच्छादनात् annācchādanāt
अन्नाच्छादनाभ्याम् annācchādanābhyām
अन्नाच्छादनेभ्यः annācchādanebhyaḥ
Genitive अन्नाच्छादनस्य annācchādanasya
अन्नाच्छादनयोः annācchādanayoḥ
अन्नाच्छादनानाम् annācchādanānām
Locative अन्नाच्छादने annācchādane
अन्नाच्छादनयोः annācchādanayoḥ
अन्नाच्छादनेषु annācchādaneṣu