Sanskrit tools

Sanskrit declension


Declension of अगातृ agātṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative अगाता agātā
अगातारौ agātārau
अगातारः agātāraḥ
Vocative अगातः agātaḥ
अगातारौ agātārau
अगातारः agātāraḥ
Accusative अगातारम् agātāram
अगातारौ agātārau
अगातॄन् agātṝn
Instrumental अगात्रा agātrā
अगातृभ्याम् agātṛbhyām
अगातृभिः agātṛbhiḥ
Dative अगात्रे agātre
अगातृभ्याम् agātṛbhyām
अगातृभ्यः agātṛbhyaḥ
Ablative अगातुः agātuḥ
अगातृभ्याम् agātṛbhyām
अगातृभ्यः agātṛbhyaḥ
Genitive अगातुः agātuḥ
अगात्रोः agātroḥ
अगातॄणाम् agātṝṇām
Locative अगातरि agātari
अगात्रोः agātroḥ
अगातृषु agātṛṣu