Singular | Dual | Plural | |
Nominative |
अगाता
agātā |
अगातारौ
agātārau |
अगातारः
agātāraḥ |
Vocative |
अगातः
agātaḥ |
अगातारौ
agātārau |
अगातारः
agātāraḥ |
Accusative |
अगातारम्
agātāram |
अगातारौ
agātārau |
अगातॄन्
agātṝn |
Instrumental |
अगात्रा
agātrā |
अगातृभ्याम्
agātṛbhyām |
अगातृभिः
agātṛbhiḥ |
Dative |
अगात्रे
agātre |
अगातृभ्याम्
agātṛbhyām |
अगातृभ्यः
agātṛbhyaḥ |
Ablative |
अगातुः
agātuḥ |
अगातृभ्याम्
agātṛbhyām |
अगातृभ्यः
agātṛbhyaḥ |
Genitive |
अगातुः
agātuḥ |
अगात्रोः
agātroḥ |
अगातॄणाम्
agātṝṇām |
Locative |
अगातरि
agātari |
अगात्रोः
agātroḥ |
अगातृषु
agātṛṣu |