Singular | Dual | Plural | |
Nominative |
अन्नादः
annādaḥ |
अन्नादौ
annādau |
अन्नादाः
annādāḥ |
Vocative |
अन्नाद
annāda |
अन्नादौ
annādau |
अन्नादाः
annādāḥ |
Accusative |
अन्नादम्
annādam |
अन्नादौ
annādau |
अन्नादान्
annādān |
Instrumental |
अन्नादेन
annādena |
अन्नादाभ्याम्
annādābhyām |
अन्नादैः
annādaiḥ |
Dative |
अन्नादाय
annādāya |
अन्नादाभ्याम्
annādābhyām |
अन्नादेभ्यः
annādebhyaḥ |
Ablative |
अन्नादात्
annādāt |
अन्नादाभ्याम्
annādābhyām |
अन्नादेभ्यः
annādebhyaḥ |
Genitive |
अन्नादस्य
annādasya |
अन्नादयोः
annādayoḥ |
अन्नादानाम्
annādānām |
Locative |
अन्नादे
annāde |
अन्नादयोः
annādayoḥ |
अन्नादेषु
annādeṣu |