| Singular | Dual | Plural |
Nominative |
अन्नादनम्
annādanam
|
अन्नादने
annādane
|
अन्नादनानि
annādanāni
|
Vocative |
अन्नादन
annādana
|
अन्नादने
annādane
|
अन्नादनानि
annādanāni
|
Accusative |
अन्नादनम्
annādanam
|
अन्नादने
annādane
|
अन्नादनानि
annādanāni
|
Instrumental |
अन्नादनेन
annādanena
|
अन्नादनाभ्याम्
annādanābhyām
|
अन्नादनैः
annādanaiḥ
|
Dative |
अन्नादनाय
annādanāya
|
अन्नादनाभ्याम्
annādanābhyām
|
अन्नादनेभ्यः
annādanebhyaḥ
|
Ablative |
अन्नादनात्
annādanāt
|
अन्नादनाभ्याम्
annādanābhyām
|
अन्नादनेभ्यः
annādanebhyaḥ
|
Genitive |
अन्नादनस्य
annādanasya
|
अन्नादनयोः
annādanayoḥ
|
अन्नादनानाम्
annādanānām
|
Locative |
अन्नादने
annādane
|
अन्नादनयोः
annādanayoḥ
|
अन्नादनेषु
annādaneṣu
|