| Singular | Dual | Plural |
Nominative |
अन्नाद्यकामः
annādyakāmaḥ
|
अन्नाद्यकामौ
annādyakāmau
|
अन्नाद्यकामाः
annādyakāmāḥ
|
Vocative |
अन्नाद्यकाम
annādyakāma
|
अन्नाद्यकामौ
annādyakāmau
|
अन्नाद्यकामाः
annādyakāmāḥ
|
Accusative |
अन्नाद्यकामम्
annādyakāmam
|
अन्नाद्यकामौ
annādyakāmau
|
अन्नाद्यकामान्
annādyakāmān
|
Instrumental |
अन्नाद्यकामेन
annādyakāmena
|
अन्नाद्यकामाभ्याम्
annādyakāmābhyām
|
अन्नाद्यकामैः
annādyakāmaiḥ
|
Dative |
अन्नाद्यकामाय
annādyakāmāya
|
अन्नाद्यकामाभ्याम्
annādyakāmābhyām
|
अन्नाद्यकामेभ्यः
annādyakāmebhyaḥ
|
Ablative |
अन्नाद्यकामात्
annādyakāmāt
|
अन्नाद्यकामाभ्याम्
annādyakāmābhyām
|
अन्नाद्यकामेभ्यः
annādyakāmebhyaḥ
|
Genitive |
अन्नाद्यकामस्य
annādyakāmasya
|
अन्नाद्यकामयोः
annādyakāmayoḥ
|
अन्नाद्यकामानाम्
annādyakāmānām
|
Locative |
अन्नाद्यकामे
annādyakāme
|
अन्नाद्यकामयोः
annādyakāmayoḥ
|
अन्नाद्यकामेषु
annādyakāmeṣu
|