| Singular | Dual | Plural |
Nominative |
निर्विधित्सुः
nirvidhitsuḥ
|
निर्विधित्सू
nirvidhitsū
|
निर्विधित्सवः
nirvidhitsavaḥ
|
Vocative |
निर्विधित्सो
nirvidhitso
|
निर्विधित्सू
nirvidhitsū
|
निर्विधित्सवः
nirvidhitsavaḥ
|
Accusative |
निर्विधित्सुम्
nirvidhitsum
|
निर्विधित्सू
nirvidhitsū
|
निर्विधित्सून्
nirvidhitsūn
|
Instrumental |
निर्विधित्सुना
nirvidhitsunā
|
निर्विधित्सुभ्याम्
nirvidhitsubhyām
|
निर्विधित्सुभिः
nirvidhitsubhiḥ
|
Dative |
निर्विधित्सवे
nirvidhitsave
|
निर्विधित्सुभ्याम्
nirvidhitsubhyām
|
निर्विधित्सुभ्यः
nirvidhitsubhyaḥ
|
Ablative |
निर्विधित्सोः
nirvidhitsoḥ
|
निर्विधित्सुभ्याम्
nirvidhitsubhyām
|
निर्विधित्सुभ्यः
nirvidhitsubhyaḥ
|
Genitive |
निर्विधित्सोः
nirvidhitsoḥ
|
निर्विधित्स्वोः
nirvidhitsvoḥ
|
निर्विधित्सूनाम्
nirvidhitsūnām
|
Locative |
निर्विधित्सौ
nirvidhitsau
|
निर्विधित्स्वोः
nirvidhitsvoḥ
|
निर्विधित्सुषु
nirvidhitsuṣu
|