Singular | Dual | Plural | |
Nominative |
निर्विधित्सु
nirvidhitsu |
निर्विधित्सुनी
nirvidhitsunī |
निर्विधित्सूनि
nirvidhitsūni |
Vocative |
निर्विधित्सो
nirvidhitso निर्विधित्सु nirvidhitsu |
निर्विधित्सुनी
nirvidhitsunī |
निर्विधित्सूनि
nirvidhitsūni |
Accusative |
निर्विधित्सु
nirvidhitsu |
निर्विधित्सुनी
nirvidhitsunī |
निर्विधित्सूनि
nirvidhitsūni |
Instrumental |
निर्विधित्सुना
nirvidhitsunā |
निर्विधित्सुभ्याम्
nirvidhitsubhyām |
निर्विधित्सुभिः
nirvidhitsubhiḥ |
Dative |
निर्विधित्सुने
nirvidhitsune |
निर्विधित्सुभ्याम्
nirvidhitsubhyām |
निर्विधित्सुभ्यः
nirvidhitsubhyaḥ |
Ablative |
निर्विधित्सुनः
nirvidhitsunaḥ |
निर्विधित्सुभ्याम्
nirvidhitsubhyām |
निर्विधित्सुभ्यः
nirvidhitsubhyaḥ |
Genitive |
निर्विधित्सुनः
nirvidhitsunaḥ |
निर्विधित्सुनोः
nirvidhitsunoḥ |
निर्विधित्सूनाम्
nirvidhitsūnām |
Locative |
निर्विधित्सुनि
nirvidhitsuni |
निर्विधित्सुनोः
nirvidhitsunoḥ |
निर्विधित्सुषु
nirvidhitsuṣu |