| Singular | Dual | Plural |
Nominative |
अन्नार्थी
annārthī
|
अन्नार्थिनौ
annārthinau
|
अन्नार्थिनः
annārthinaḥ
|
Vocative |
अन्नार्थिन्
annārthin
|
अन्नार्थिनौ
annārthinau
|
अन्नार्थिनः
annārthinaḥ
|
Accusative |
अन्नार्थिनम्
annārthinam
|
अन्नार्थिनौ
annārthinau
|
अन्नार्थिनः
annārthinaḥ
|
Instrumental |
अन्नार्थिना
annārthinā
|
अन्नार्थिभ्याम्
annārthibhyām
|
अन्नार्थिभिः
annārthibhiḥ
|
Dative |
अन्नार्थिने
annārthine
|
अन्नार्थिभ्याम्
annārthibhyām
|
अन्नार्थिभ्यः
annārthibhyaḥ
|
Ablative |
अन्नार्थिनः
annārthinaḥ
|
अन्नार्थिभ्याम्
annārthibhyām
|
अन्नार्थिभ्यः
annārthibhyaḥ
|
Genitive |
अन्नार्थिनः
annārthinaḥ
|
अन्नार्थिनोः
annārthinoḥ
|
अन्नार्थिनाम्
annārthinām
|
Locative |
अन्नार्थिनि
annārthini
|
अन्नार्थिनोः
annārthinoḥ
|
अन्नार्थिषु
annārthiṣu
|