Singular | Dual | Plural | |
Nominative |
अन्नार्थि
annārthi |
अन्नार्थिनी
annārthinī |
अन्नार्थीनि
annārthīni |
Vocative |
अन्नार्थि
annārthi अन्नार्थिन् annārthin |
अन्नार्थिनी
annārthinī |
अन्नार्थीनि
annārthīni |
Accusative |
अन्नार्थि
annārthi |
अन्नार्थिनी
annārthinī |
अन्नार्थीनि
annārthīni |
Instrumental |
अन्नार्थिना
annārthinā |
अन्नार्थिभ्याम्
annārthibhyām |
अन्नार्थिभिः
annārthibhiḥ |
Dative |
अन्नार्थिने
annārthine |
अन्नार्थिभ्याम्
annārthibhyām |
अन्नार्थिभ्यः
annārthibhyaḥ |
Ablative |
अन्नार्थिनः
annārthinaḥ |
अन्नार्थिभ्याम्
annārthibhyām |
अन्नार्थिभ्यः
annārthibhyaḥ |
Genitive |
अन्नार्थिनः
annārthinaḥ |
अन्नार्थिनोः
annārthinoḥ |
अन्नार्थिनाम्
annārthinām |
Locative |
अन्नार्थिनि
annārthini |
अन्नार्थिनोः
annārthinoḥ |
अन्नार्थिषु
annārthiṣu |