| Singular | Dual | Plural |
Nominative |
अगाधजलः
agādhajalaḥ
|
अगाधजलौ
agādhajalau
|
अगाधजलाः
agādhajalāḥ
|
Vocative |
अगाधजल
agādhajala
|
अगाधजलौ
agādhajalau
|
अगाधजलाः
agādhajalāḥ
|
Accusative |
अगाधजलम्
agādhajalam
|
अगाधजलौ
agādhajalau
|
अगाधजलान्
agādhajalān
|
Instrumental |
अगाधजलेन
agādhajalena
|
अगाधजलाभ्याम्
agādhajalābhyām
|
अगाधजलैः
agādhajalaiḥ
|
Dative |
अगाधजलाय
agādhajalāya
|
अगाधजलाभ्याम्
agādhajalābhyām
|
अगाधजलेभ्यः
agādhajalebhyaḥ
|
Ablative |
अगाधजलात्
agādhajalāt
|
अगाधजलाभ्याम्
agādhajalābhyām
|
अगाधजलेभ्यः
agādhajalebhyaḥ
|
Genitive |
अगाधजलस्य
agādhajalasya
|
अगाधजलयोः
agādhajalayoḥ
|
अगाधजलानाम्
agādhajalānām
|
Locative |
अगाधजले
agādhajale
|
अगाधजलयोः
agādhajalayoḥ
|
अगाधजलेषु
agādhajaleṣu
|