| Singular | Dual | Plural |
Nominative |
अगाधजलाः
agādhajalāḥ
|
अगाधजलौ
agādhajalau
|
अगाधजलाः
agādhajalāḥ
|
Vocative |
अगाधजलाः
agādhajalāḥ
|
अगाधजलौ
agādhajalau
|
अगाधजलाः
agādhajalāḥ
|
Accusative |
अगाधजलाम्
agādhajalām
|
अगाधजलौ
agādhajalau
|
अगाधजलः
agādhajalaḥ
|
Instrumental |
अगाधजला
agādhajalā
|
अगाधजलाभ्याम्
agādhajalābhyām
|
अगाधजलाभिः
agādhajalābhiḥ
|
Dative |
अगाधजले
agādhajale
|
अगाधजलाभ्याम्
agādhajalābhyām
|
अगाधजलाभ्यः
agādhajalābhyaḥ
|
Ablative |
अगाधजलः
agādhajalaḥ
|
अगाधजलाभ्याम्
agādhajalābhyām
|
अगाधजलाभ्यः
agādhajalābhyaḥ
|
Genitive |
अगाधजलः
agādhajalaḥ
|
अगाधजलोः
agādhajaloḥ
|
अगाधजलाम्
agādhajalām
|
Locative |
अगाधजलि
agādhajali
|
अगाधजलोः
agādhajaloḥ
|
अगाधजलासु
agādhajalāsu
|