| Singular | Dual | Plural |
Nominative |
अन्यदैवतः
anyadaivataḥ
|
अन्यदैवतौ
anyadaivatau
|
अन्यदैवताः
anyadaivatāḥ
|
Vocative |
अन्यदैवत
anyadaivata
|
अन्यदैवतौ
anyadaivatau
|
अन्यदैवताः
anyadaivatāḥ
|
Accusative |
अन्यदैवतम्
anyadaivatam
|
अन्यदैवतौ
anyadaivatau
|
अन्यदैवतान्
anyadaivatān
|
Instrumental |
अन्यदैवतेन
anyadaivatena
|
अन्यदैवताभ्याम्
anyadaivatābhyām
|
अन्यदैवतैः
anyadaivataiḥ
|
Dative |
अन्यदैवताय
anyadaivatāya
|
अन्यदैवताभ्याम्
anyadaivatābhyām
|
अन्यदैवतेभ्यः
anyadaivatebhyaḥ
|
Ablative |
अन्यदैवतात्
anyadaivatāt
|
अन्यदैवताभ्याम्
anyadaivatābhyām
|
अन्यदैवतेभ्यः
anyadaivatebhyaḥ
|
Genitive |
अन्यदैवतस्य
anyadaivatasya
|
अन्यदैवतयोः
anyadaivatayoḥ
|
अन्यदैवतानाम्
anyadaivatānām
|
Locative |
अन्यदैवते
anyadaivate
|
अन्यदैवतयोः
anyadaivatayoḥ
|
अन्यदैवतेषु
anyadaivateṣu
|