| Singular | Dual | Plural |
Nominative |
अन्यदैवता
anyadaivatā
|
अन्यदैवते
anyadaivate
|
अन्यदैवताः
anyadaivatāḥ
|
Vocative |
अन्यदैवते
anyadaivate
|
अन्यदैवते
anyadaivate
|
अन्यदैवताः
anyadaivatāḥ
|
Accusative |
अन्यदैवताम्
anyadaivatām
|
अन्यदैवते
anyadaivate
|
अन्यदैवताः
anyadaivatāḥ
|
Instrumental |
अन्यदैवतया
anyadaivatayā
|
अन्यदैवताभ्याम्
anyadaivatābhyām
|
अन्यदैवताभिः
anyadaivatābhiḥ
|
Dative |
अन्यदैवतायै
anyadaivatāyai
|
अन्यदैवताभ्याम्
anyadaivatābhyām
|
अन्यदैवताभ्यः
anyadaivatābhyaḥ
|
Ablative |
अन्यदैवतायाः
anyadaivatāyāḥ
|
अन्यदैवताभ्याम्
anyadaivatābhyām
|
अन्यदैवताभ्यः
anyadaivatābhyaḥ
|
Genitive |
अन्यदैवतायाः
anyadaivatāyāḥ
|
अन्यदैवतयोः
anyadaivatayoḥ
|
अन्यदैवतानाम्
anyadaivatānām
|
Locative |
अन्यदैवतायाम्
anyadaivatāyām
|
अन्यदैवतयोः
anyadaivatayoḥ
|
अन्यदैवतासु
anyadaivatāsu
|