Sanskrit tools

Sanskrit declension


Declension of अगाधित्व agādhitva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अगाधित्वम् agādhitvam
अगाधित्वे agādhitve
अगाधित्वानि agādhitvāni
Vocative अगाधित्व agādhitva
अगाधित्वे agādhitve
अगाधित्वानि agādhitvāni
Accusative अगाधित्वम् agādhitvam
अगाधित्वे agādhitve
अगाधित्वानि agādhitvāni
Instrumental अगाधित्वेन agādhitvena
अगाधित्वाभ्याम् agādhitvābhyām
अगाधित्वैः agādhitvaiḥ
Dative अगाधित्वाय agādhitvāya
अगाधित्वाभ्याम् agādhitvābhyām
अगाधित्वेभ्यः agādhitvebhyaḥ
Ablative अगाधित्वात् agādhitvāt
अगाधित्वाभ्याम् agādhitvābhyām
अगाधित्वेभ्यः agādhitvebhyaḥ
Genitive अगाधित्वस्य agādhitvasya
अगाधित्वयोः agādhitvayoḥ
अगाधित्वानाम् agādhitvānām
Locative अगाधित्वे agādhitve
अगाधित्वयोः agādhitvayoḥ
अगाधित्वेषु agādhitveṣu