| Singular | Dual | Plural |
Nominative |
अगाधित्वम्
agādhitvam
|
अगाधित्वे
agādhitve
|
अगाधित्वानि
agādhitvāni
|
Vocative |
अगाधित्व
agādhitva
|
अगाधित्वे
agādhitve
|
अगाधित्वानि
agādhitvāni
|
Accusative |
अगाधित्वम्
agādhitvam
|
अगाधित्वे
agādhitve
|
अगाधित्वानि
agādhitvāni
|
Instrumental |
अगाधित्वेन
agādhitvena
|
अगाधित्वाभ्याम्
agādhitvābhyām
|
अगाधित्वैः
agādhitvaiḥ
|
Dative |
अगाधित्वाय
agādhitvāya
|
अगाधित्वाभ्याम्
agādhitvābhyām
|
अगाधित्वेभ्यः
agādhitvebhyaḥ
|
Ablative |
अगाधित्वात्
agādhitvāt
|
अगाधित्वाभ्याम्
agādhitvābhyām
|
अगाधित्वेभ्यः
agādhitvebhyaḥ
|
Genitive |
अगाधित्वस्य
agādhitvasya
|
अगाधित्वयोः
agādhitvayoḥ
|
अगाधित्वानाम्
agādhitvānām
|
Locative |
अगाधित्वे
agādhitve
|
अगाधित्वयोः
agādhitvayoḥ
|
अगाधित्वेषु
agādhitveṣu
|