| Singular | Dual | Plural |
Nominative |
अन्यबीजसमुद्भवः
anyabījasamudbhavaḥ
|
अन्यबीजसमुद्भवौ
anyabījasamudbhavau
|
अन्यबीजसमुद्भवाः
anyabījasamudbhavāḥ
|
Vocative |
अन्यबीजसमुद्भव
anyabījasamudbhava
|
अन्यबीजसमुद्भवौ
anyabījasamudbhavau
|
अन्यबीजसमुद्भवाः
anyabījasamudbhavāḥ
|
Accusative |
अन्यबीजसमुद्भवम्
anyabījasamudbhavam
|
अन्यबीजसमुद्भवौ
anyabījasamudbhavau
|
अन्यबीजसमुद्भवान्
anyabījasamudbhavān
|
Instrumental |
अन्यबीजसमुद्भवेन
anyabījasamudbhavena
|
अन्यबीजसमुद्भवाभ्याम्
anyabījasamudbhavābhyām
|
अन्यबीजसमुद्भवैः
anyabījasamudbhavaiḥ
|
Dative |
अन्यबीजसमुद्भवाय
anyabījasamudbhavāya
|
अन्यबीजसमुद्भवाभ्याम्
anyabījasamudbhavābhyām
|
अन्यबीजसमुद्भवेभ्यः
anyabījasamudbhavebhyaḥ
|
Ablative |
अन्यबीजसमुद्भवात्
anyabījasamudbhavāt
|
अन्यबीजसमुद्भवाभ्याम्
anyabījasamudbhavābhyām
|
अन्यबीजसमुद्भवेभ्यः
anyabījasamudbhavebhyaḥ
|
Genitive |
अन्यबीजसमुद्भवस्य
anyabījasamudbhavasya
|
अन्यबीजसमुद्भवयोः
anyabījasamudbhavayoḥ
|
अन्यबीजसमुद्भवानाम्
anyabījasamudbhavānām
|
Locative |
अन्यबीजसमुद्भवे
anyabījasamudbhave
|
अन्यबीजसमुद्भवयोः
anyabījasamudbhavayoḥ
|
अन्यबीजसमुद्भवेषु
anyabījasamudbhaveṣu
|